B 374-13 Pretakāśī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/13
Title: Pretakāśī
Dimensions: 25.4 x 10 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1648
Remarks:
Reel No. B 374-13 Inventory No. 55620
Title Pretakāśī
Author Vaidyanātha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.4 x 10.0 cm
Folios 49
Lines per Folio 7-8
Foliation figures in both middle margins of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/1648
Manuscript Features
Among the foliations of 1–60, these 18v–19r, 25r–31v and 46v–48r folios are missing.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
athāṃtyeṣṭir ucyate ||
natvā śaṃbhuṃ gaṇeśaṃ vibudhagaṇayutaṃ bhairavaṃ bhūtanāthaṃ
pretānāṃ tatpralabdhyai lasati girijayā śaṃkaro yatra bhūmau ||
kurve haṃ pretakāsīṃ nikhilamunimataṃ cāvalokiaka sammyak
jātvā lāṃbopanāmāmṛtavidhivihitāṃ śuddhidāṃ vaidyanāthaḥ || 1 ||
tatra tāvad āsannamaṇānāṃ prāyaścittam ucyate || tatra svasthāvasthāyām eva prāyaścittaṃ kuryāt || tad uktaṃ vidhānapārijāte ||
ladhvājñāṃ caiva viprebhyaḥ prātaḥ snātvā narādhipa ||
ātmaśuddhiṃ tataḥ kuryāt sarvapā[pā]panodinīṃ ||
brahmahatyādipāpeṣu liptā ye sarvvadā janāḥ ||
teṣāṃ tatpāpaśāṃtyarthaṃ prāyaścittam ihocyate || (fol. 1v1–2r1)
«End: »
bhojanaṃ tu tato dadyāt pāyasaṃ madhusaṃyutaṃ ||
māṣānnaṃ kṛcchrarānnaṃ ca miṣṭam annaṃ prakalpayet ||
tān vai trīn pūjayed viprān dakṣiṇābhiś ca toṣayet ||
sātvikābhyāṃ (!) dadet vastraṃ rājasebhyaḥ kamaṇḍaluṃ ||
upānad vya⟨ṃ⟩janaṃ dadyāt tāmasebhyaḥ khageśvara ||
tatas tān prārthayed viprān sutṛptān chāṃ(!)tikārakān ||
prārthitās te prayacchaṃtu śāṃtim ārogyam aiśvaraṃ(!) || ||
maṃtras tu ||
divyaṃtarikṣabhūmiṣṭhā sātvikā rājasās tathā ||
pretā vai tāmasā ye nye śānti[ṃ] yaccha[n]tu tarpitāḥ ||
evaṃ kṛte khagaśreṣṭha pīḍā naśyaṃti tatkule ||
āyuṣyaṃ barddhate nityaṃ putrapautrādikaṃ tataḥ ||
nyūnādhikaṃ na kartavyaṃ kṛte kāryaṃ na siddhyati ||
vittaśāṭhyaṃ na karttavyaṃ na kurvīta satyam etan mayoditaṃ || ||
bhagavān uvāca ||
etat te sarvam ākhyātaṃ yatpṛṣṭo smi tvayā khaga ||
kalyāṇaṃ te sadā bhūyād yathāsthānaṃ vrajāmy ahaṃ || (fol. 69v2–60r2)
«Colophon: »
iti tripiṃḍīvidhānaṃ || ||
śrīvaidyanāthena vinirmiteyaṃ
lāmbopanāmnā hi paretakāśī || ||
vaiśākhakṛṣṇē pi bhṛgai plavaṅge
ṣaṣṭyāṃ ca vāyor grāme (!) samāptā || <ref name="ftn1">unmetrical</ref>
iti śrī āyopādhyātmajavaidyanāthakṛtā pretakāśī samāptā || ❁ ||
iyaṃ pretakāśī siddhārthasaṃvatsarāntargata+kṛṣṇabhaurapratipadāyāṃ nīlakaṇṭhaśyāmena rālagrāme likhitā lakṣaṇaśarmaṇe dattā paropakārārthaṃ || ❁ ||
śrīr astu || ||
jātyaṃdho na hi vetti bāhyaviṣayān ṣaṇḍo na ca strīsukhaṃ
veśyā satpuruṣa+khalaḥ supa+ baṃdhyā prasūtiḥ śramaṃ ||
kāko haṃsagatiṃ kharomṛtarasaṃ dānaṃ tathā daṃnaraḥ
svā vai saiṃhaparākramaṃ mṛgayate mūrkho maha(!) jñānināṃ || 1 || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 60r2–9)
Microfilm Details
Reel No. B 374/13
Date of Filming 01-12-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-08-2009
Bibliography
<references/>