B 374-13 Pretakāśī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/13
Title: Pretakāśī
Dimensions: 25.4 x 10 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1648
Remarks:


Reel No. B 374-13 Inventory No. 55620

Title Pretakāśī

Author Vaidyanātha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 10.0 cm

Folios 49

Lines per Folio 7-8

Foliation figures in both middle margins of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/1648

Manuscript Features

Among the foliations of 1–60, these 18v–19r, 25r–31v and 46v–48r folios are missing.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

athāṃtyeṣṭir ucyate ||

natvā śaṃbhuṃ gaṇeśaṃ vibudhagaṇayutaṃ bhairavaṃ bhūtanāthaṃ

pretānāṃ tatpralabdhyai lasati girijayā śaṃkaro yatra bhūmau ||

kurve haṃ pretakāsīṃ nikhilamunimataṃ cāvalokiaka sammyak

jātvā lāṃbopanāmāmṛtavidhivihitāṃ śuddhidāṃ vaidyanāthaḥ || 1 ||

tatra tāvad āsannamaṇānāṃ prāyaścittam ucyate || tatra svasthāvasthāyām eva prāyaścittaṃ kuryāt || tad uktaṃ vidhānapārijāte ||

ladhvājñāṃ caiva viprebhyaḥ prātaḥ snātvā narādhipa ||

ātmaśuddhiṃ tataḥ kuryāt sarvapā[pā]panodinīṃ ||

brahmahatyādipāpeṣu liptā ye sarvvadā janāḥ ||

teṣāṃ tatpāpaśāṃtyarthaṃ prāyaścittam ihocyate || (fol. 1v1–2r1)

«End: »

bhojanaṃ tu tato dadyāt pāyasaṃ madhusaṃyutaṃ ||

māṣānnaṃ kṛcchrarānnaṃ ca miṣṭam annaṃ prakalpayet ||

tān vai trīn pūjayed viprān dakṣiṇābhiś ca toṣayet ||

sātvikābhyāṃ (!) dadet vastraṃ rājasebhyaḥ kamaṇḍaluṃ ||

upānad vya⟨ṃ⟩janaṃ dadyāt tāmasebhyaḥ khageśvara ||

tatas tān prārthayed viprān sutṛptān chāṃ(!)tikārakān ||

prārthitās te prayacchaṃtu śāṃtim ārogyam aiśvaraṃ(!) || ||

maṃtras tu ||

divyaṃtarikṣabhūmiṣṭhā sātvikā rājasās tathā ||

pretā vai tāmasā ye nye śānti[ṃ] yaccha[n]tu tarpitāḥ ||

evaṃ kṛte khagaśreṣṭha pīḍā naśyaṃti tatkule ||

āyuṣyaṃ barddhate nityaṃ putrapautrādikaṃ tataḥ ||

nyūnādhikaṃ na kartavyaṃ kṛte kāryaṃ na siddhyati ||

vittaśāṭhyaṃ na karttavyaṃ na kurvīta satyam etan mayoditaṃ || ||

bhagavān uvāca ||

etat te sarvam ākhyātaṃ yatpṛṣṭo smi tvayā khaga ||

kalyāṇaṃ te sadā bhūyād yathāsthānaṃ vrajāmy ahaṃ || (fol. 69v2–60r2)

«Colophon: »

iti tripiṃḍīvidhānaṃ || ||

śrīvaidyanāthena vinirmiteyaṃ

lāmbopanāmnā hi paretakāśī || ||

vaiśākhakṛṣṇē pi bhṛgai plavaṅge

ṣaṣṭyāṃ ca vāyor grāme (!) samāptā || <ref name="ftn1">unmetrical</ref>

iti śrī āyopādhyātmajavaidyanāthakṛtā pretakāśī samāptā || ❁ ||

iyaṃ pretakāśī siddhārthasaṃvatsarāntargata+kṛṣṇabhaurapratipadāyāṃ nīlakaṇṭhaśyāmena rālagrāme likhitā lakṣaṇaśarmaṇe dattā paropakārārthaṃ || ❁ ||

śrīr astu || ||

jātyaṃdho na hi vetti bāhyaviṣayān ṣaṇḍo na ca strīsukhaṃ

veśyā satpuruṣa+khalaḥ supa+ baṃdhyā prasūtiḥ śramaṃ ||

kāko haṃsagatiṃ kharomṛtarasaṃ dānaṃ tathā daṃnaraḥ

svā vai saiṃhaparākramaṃ mṛgayate mūrkho maha(!) jñānināṃ || 1 || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 60r2–9)

Microfilm Details

Reel No. B 374/13

Date of Filming 01-12-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-08-2009

Bibliography


<references/>